Declension table of ?roṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativeroṣyamāṇā roṣyamāṇe roṣyamāṇāḥ
Vocativeroṣyamāṇe roṣyamāṇe roṣyamāṇāḥ
Accusativeroṣyamāṇām roṣyamāṇe roṣyamāṇāḥ
Instrumentalroṣyamāṇayā roṣyamāṇābhyām roṣyamāṇābhiḥ
Dativeroṣyamāṇāyai roṣyamāṇābhyām roṣyamāṇābhyaḥ
Ablativeroṣyamāṇāyāḥ roṣyamāṇābhyām roṣyamāṇābhyaḥ
Genitiveroṣyamāṇāyāḥ roṣyamāṇayoḥ roṣyamāṇānām
Locativeroṣyamāṇāyām roṣyamāṇayoḥ roṣyamāṇāsu

Adverb -roṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria