Declension table of ?roṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativeroṣyamāṇam roṣyamāṇe roṣyamāṇāni
Vocativeroṣyamāṇa roṣyamāṇe roṣyamāṇāni
Accusativeroṣyamāṇam roṣyamāṇe roṣyamāṇāni
Instrumentalroṣyamāṇena roṣyamāṇābhyām roṣyamāṇaiḥ
Dativeroṣyamāṇāya roṣyamāṇābhyām roṣyamāṇebhyaḥ
Ablativeroṣyamāṇāt roṣyamāṇābhyām roṣyamāṇebhyaḥ
Genitiveroṣyamāṇasya roṣyamāṇayoḥ roṣyamāṇānām
Locativeroṣyamāṇe roṣyamāṇayoḥ roṣyamāṇeṣu

Compound roṣyamāṇa -

Adverb -roṣyamāṇam -roṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria