Declension table of ?roṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativeroṣyamāṇaḥ roṣyamāṇau roṣyamāṇāḥ
Vocativeroṣyamāṇa roṣyamāṇau roṣyamāṇāḥ
Accusativeroṣyamāṇam roṣyamāṇau roṣyamāṇān
Instrumentalroṣyamāṇena roṣyamāṇābhyām roṣyamāṇaiḥ roṣyamāṇebhiḥ
Dativeroṣyamāṇāya roṣyamāṇābhyām roṣyamāṇebhyaḥ
Ablativeroṣyamāṇāt roṣyamāṇābhyām roṣyamāṇebhyaḥ
Genitiveroṣyamāṇasya roṣyamāṇayoḥ roṣyamāṇānām
Locativeroṣyamāṇe roṣyamāṇayoḥ roṣyamāṇeṣu

Compound roṣyamāṇa -

Adverb -roṣyamāṇam -roṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria