Declension table of ?roṣitavyā

Deva

FeminineSingularDualPlural
Nominativeroṣitavyā roṣitavye roṣitavyāḥ
Vocativeroṣitavye roṣitavye roṣitavyāḥ
Accusativeroṣitavyām roṣitavye roṣitavyāḥ
Instrumentalroṣitavyayā roṣitavyābhyām roṣitavyābhiḥ
Dativeroṣitavyāyai roṣitavyābhyām roṣitavyābhyaḥ
Ablativeroṣitavyāyāḥ roṣitavyābhyām roṣitavyābhyaḥ
Genitiveroṣitavyāyāḥ roṣitavyayoḥ roṣitavyānām
Locativeroṣitavyāyām roṣitavyayoḥ roṣitavyāsu

Adverb -roṣitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria