Declension table of ?roṣitavya

Deva

NeuterSingularDualPlural
Nominativeroṣitavyam roṣitavye roṣitavyāni
Vocativeroṣitavya roṣitavye roṣitavyāni
Accusativeroṣitavyam roṣitavye roṣitavyāni
Instrumentalroṣitavyena roṣitavyābhyām roṣitavyaiḥ
Dativeroṣitavyāya roṣitavyābhyām roṣitavyebhyaḥ
Ablativeroṣitavyāt roṣitavyābhyām roṣitavyebhyaḥ
Genitiveroṣitavyasya roṣitavyayoḥ roṣitavyānām
Locativeroṣitavye roṣitavyayoḥ roṣitavyeṣu

Compound roṣitavya -

Adverb -roṣitavyam -roṣitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria