Declension table of ?roṣitavya

Deva

MasculineSingularDualPlural
Nominativeroṣitavyaḥ roṣitavyau roṣitavyāḥ
Vocativeroṣitavya roṣitavyau roṣitavyāḥ
Accusativeroṣitavyam roṣitavyau roṣitavyān
Instrumentalroṣitavyena roṣitavyābhyām roṣitavyaiḥ roṣitavyebhiḥ
Dativeroṣitavyāya roṣitavyābhyām roṣitavyebhyaḥ
Ablativeroṣitavyāt roṣitavyābhyām roṣitavyebhyaḥ
Genitiveroṣitavyasya roṣitavyayoḥ roṣitavyānām
Locativeroṣitavye roṣitavyayoḥ roṣitavyeṣu

Compound roṣitavya -

Adverb -roṣitavyam -roṣitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria