Declension table of ?roṣitavatī

Deva

FeminineSingularDualPlural
Nominativeroṣitavatī roṣitavatyau roṣitavatyaḥ
Vocativeroṣitavati roṣitavatyau roṣitavatyaḥ
Accusativeroṣitavatīm roṣitavatyau roṣitavatīḥ
Instrumentalroṣitavatyā roṣitavatībhyām roṣitavatībhiḥ
Dativeroṣitavatyai roṣitavatībhyām roṣitavatībhyaḥ
Ablativeroṣitavatyāḥ roṣitavatībhyām roṣitavatībhyaḥ
Genitiveroṣitavatyāḥ roṣitavatyoḥ roṣitavatīnām
Locativeroṣitavatyām roṣitavatyoḥ roṣitavatīṣu

Compound roṣitavati - roṣitavatī -

Adverb -roṣitavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria