Declension table of ?roṣitavat

Deva

NeuterSingularDualPlural
Nominativeroṣitavat roṣitavantī roṣitavatī roṣitavanti
Vocativeroṣitavat roṣitavantī roṣitavatī roṣitavanti
Accusativeroṣitavat roṣitavantī roṣitavatī roṣitavanti
Instrumentalroṣitavatā roṣitavadbhyām roṣitavadbhiḥ
Dativeroṣitavate roṣitavadbhyām roṣitavadbhyaḥ
Ablativeroṣitavataḥ roṣitavadbhyām roṣitavadbhyaḥ
Genitiveroṣitavataḥ roṣitavatoḥ roṣitavatām
Locativeroṣitavati roṣitavatoḥ roṣitavatsu

Adverb -roṣitavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria