Declension table of ?roṣitavat

Deva

MasculineSingularDualPlural
Nominativeroṣitavān roṣitavantau roṣitavantaḥ
Vocativeroṣitavan roṣitavantau roṣitavantaḥ
Accusativeroṣitavantam roṣitavantau roṣitavataḥ
Instrumentalroṣitavatā roṣitavadbhyām roṣitavadbhiḥ
Dativeroṣitavate roṣitavadbhyām roṣitavadbhyaḥ
Ablativeroṣitavataḥ roṣitavadbhyām roṣitavadbhyaḥ
Genitiveroṣitavataḥ roṣitavatoḥ roṣitavatām
Locativeroṣitavati roṣitavatoḥ roṣitavatsu

Compound roṣitavat -

Adverb -roṣitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria