Declension table of ?roṣiṣyat

Deva

NeuterSingularDualPlural
Nominativeroṣiṣyat roṣiṣyantī roṣiṣyatī roṣiṣyanti
Vocativeroṣiṣyat roṣiṣyantī roṣiṣyatī roṣiṣyanti
Accusativeroṣiṣyat roṣiṣyantī roṣiṣyatī roṣiṣyanti
Instrumentalroṣiṣyatā roṣiṣyadbhyām roṣiṣyadbhiḥ
Dativeroṣiṣyate roṣiṣyadbhyām roṣiṣyadbhyaḥ
Ablativeroṣiṣyataḥ roṣiṣyadbhyām roṣiṣyadbhyaḥ
Genitiveroṣiṣyataḥ roṣiṣyatoḥ roṣiṣyatām
Locativeroṣiṣyati roṣiṣyatoḥ roṣiṣyatsu

Adverb -roṣiṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria