Declension table of ?roṣiṣyat

Deva

MasculineSingularDualPlural
Nominativeroṣiṣyan roṣiṣyantau roṣiṣyantaḥ
Vocativeroṣiṣyan roṣiṣyantau roṣiṣyantaḥ
Accusativeroṣiṣyantam roṣiṣyantau roṣiṣyataḥ
Instrumentalroṣiṣyatā roṣiṣyadbhyām roṣiṣyadbhiḥ
Dativeroṣiṣyate roṣiṣyadbhyām roṣiṣyadbhyaḥ
Ablativeroṣiṣyataḥ roṣiṣyadbhyām roṣiṣyadbhyaḥ
Genitiveroṣiṣyataḥ roṣiṣyatoḥ roṣiṣyatām
Locativeroṣiṣyati roṣiṣyatoḥ roṣiṣyatsu

Compound roṣiṣyat -

Adverb -roṣiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria