Declension table of ?roṣayitavya

Deva

NeuterSingularDualPlural
Nominativeroṣayitavyam roṣayitavye roṣayitavyāni
Vocativeroṣayitavya roṣayitavye roṣayitavyāni
Accusativeroṣayitavyam roṣayitavye roṣayitavyāni
Instrumentalroṣayitavyena roṣayitavyābhyām roṣayitavyaiḥ
Dativeroṣayitavyāya roṣayitavyābhyām roṣayitavyebhyaḥ
Ablativeroṣayitavyāt roṣayitavyābhyām roṣayitavyebhyaḥ
Genitiveroṣayitavyasya roṣayitavyayoḥ roṣayitavyānām
Locativeroṣayitavye roṣayitavyayoḥ roṣayitavyeṣu

Compound roṣayitavya -

Adverb -roṣayitavyam -roṣayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria