Declension table of ?roṣayitavya

Deva

MasculineSingularDualPlural
Nominativeroṣayitavyaḥ roṣayitavyau roṣayitavyāḥ
Vocativeroṣayitavya roṣayitavyau roṣayitavyāḥ
Accusativeroṣayitavyam roṣayitavyau roṣayitavyān
Instrumentalroṣayitavyena roṣayitavyābhyām roṣayitavyaiḥ roṣayitavyebhiḥ
Dativeroṣayitavyāya roṣayitavyābhyām roṣayitavyebhyaḥ
Ablativeroṣayitavyāt roṣayitavyābhyām roṣayitavyebhyaḥ
Genitiveroṣayitavyasya roṣayitavyayoḥ roṣayitavyānām
Locativeroṣayitavye roṣayitavyayoḥ roṣayitavyeṣu

Compound roṣayitavya -

Adverb -roṣayitavyam -roṣayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria