Declension table of ?roṣayiṣyat

Deva

MasculineSingularDualPlural
Nominativeroṣayiṣyan roṣayiṣyantau roṣayiṣyantaḥ
Vocativeroṣayiṣyan roṣayiṣyantau roṣayiṣyantaḥ
Accusativeroṣayiṣyantam roṣayiṣyantau roṣayiṣyataḥ
Instrumentalroṣayiṣyatā roṣayiṣyadbhyām roṣayiṣyadbhiḥ
Dativeroṣayiṣyate roṣayiṣyadbhyām roṣayiṣyadbhyaḥ
Ablativeroṣayiṣyataḥ roṣayiṣyadbhyām roṣayiṣyadbhyaḥ
Genitiveroṣayiṣyataḥ roṣayiṣyatoḥ roṣayiṣyatām
Locativeroṣayiṣyati roṣayiṣyatoḥ roṣayiṣyatsu

Compound roṣayiṣyat -

Adverb -roṣayiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria