Declension table of ?roṣayiṣyantī

Deva

FeminineSingularDualPlural
Nominativeroṣayiṣyantī roṣayiṣyantyau roṣayiṣyantyaḥ
Vocativeroṣayiṣyanti roṣayiṣyantyau roṣayiṣyantyaḥ
Accusativeroṣayiṣyantīm roṣayiṣyantyau roṣayiṣyantīḥ
Instrumentalroṣayiṣyantyā roṣayiṣyantībhyām roṣayiṣyantībhiḥ
Dativeroṣayiṣyantyai roṣayiṣyantībhyām roṣayiṣyantībhyaḥ
Ablativeroṣayiṣyantyāḥ roṣayiṣyantībhyām roṣayiṣyantībhyaḥ
Genitiveroṣayiṣyantyāḥ roṣayiṣyantyoḥ roṣayiṣyantīnām
Locativeroṣayiṣyantyām roṣayiṣyantyoḥ roṣayiṣyantīṣu

Compound roṣayiṣyanti - roṣayiṣyantī -

Adverb -roṣayiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria