सुबन्तावली ?रोषयिष्यन्ती

Roma

स्त्रीएकद्विबहु
प्रथमारोषयिष्यन्ती रोषयिष्यन्त्यौ रोषयिष्यन्त्यः
सम्बोधनम्रोषयिष्यन्ति रोषयिष्यन्त्यौ रोषयिष्यन्त्यः
द्वितीयारोषयिष्यन्तीम् रोषयिष्यन्त्यौ रोषयिष्यन्तीः
तृतीयारोषयिष्यन्त्या रोषयिष्यन्तीभ्याम् रोषयिष्यन्तीभिः
चतुर्थीरोषयिष्यन्त्यै रोषयिष्यन्तीभ्याम् रोषयिष्यन्तीभ्यः
पञ्चमीरोषयिष्यन्त्याः रोषयिष्यन्तीभ्याम् रोषयिष्यन्तीभ्यः
षष्ठीरोषयिष्यन्त्याः रोषयिष्यन्त्योः रोषयिष्यन्तीनाम्
सप्तमीरोषयिष्यन्त्याम् रोषयिष्यन्त्योः रोषयिष्यन्तीषु

समास रोषयिष्यन्ति रोषयिष्यन्ती

अव्यय ॰रोषयिष्यन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria