Declension table of ?roṣayiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativeroṣayiṣyamāṇā roṣayiṣyamāṇe roṣayiṣyamāṇāḥ
Vocativeroṣayiṣyamāṇe roṣayiṣyamāṇe roṣayiṣyamāṇāḥ
Accusativeroṣayiṣyamāṇām roṣayiṣyamāṇe roṣayiṣyamāṇāḥ
Instrumentalroṣayiṣyamāṇayā roṣayiṣyamāṇābhyām roṣayiṣyamāṇābhiḥ
Dativeroṣayiṣyamāṇāyai roṣayiṣyamāṇābhyām roṣayiṣyamāṇābhyaḥ
Ablativeroṣayiṣyamāṇāyāḥ roṣayiṣyamāṇābhyām roṣayiṣyamāṇābhyaḥ
Genitiveroṣayiṣyamāṇāyāḥ roṣayiṣyamāṇayoḥ roṣayiṣyamāṇānām
Locativeroṣayiṣyamāṇāyām roṣayiṣyamāṇayoḥ roṣayiṣyamāṇāsu

Adverb -roṣayiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria