Declension table of ?roṣayiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativeroṣayiṣyamāṇaḥ roṣayiṣyamāṇau roṣayiṣyamāṇāḥ
Vocativeroṣayiṣyamāṇa roṣayiṣyamāṇau roṣayiṣyamāṇāḥ
Accusativeroṣayiṣyamāṇam roṣayiṣyamāṇau roṣayiṣyamāṇān
Instrumentalroṣayiṣyamāṇena roṣayiṣyamāṇābhyām roṣayiṣyamāṇaiḥ roṣayiṣyamāṇebhiḥ
Dativeroṣayiṣyamāṇāya roṣayiṣyamāṇābhyām roṣayiṣyamāṇebhyaḥ
Ablativeroṣayiṣyamāṇāt roṣayiṣyamāṇābhyām roṣayiṣyamāṇebhyaḥ
Genitiveroṣayiṣyamāṇasya roṣayiṣyamāṇayoḥ roṣayiṣyamāṇānām
Locativeroṣayiṣyamāṇe roṣayiṣyamāṇayoḥ roṣayiṣyamāṇeṣu

Compound roṣayiṣyamāṇa -

Adverb -roṣayiṣyamāṇam -roṣayiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria