Declension table of ?roṣayat

Deva

MasculineSingularDualPlural
Nominativeroṣayan roṣayantau roṣayantaḥ
Vocativeroṣayan roṣayantau roṣayantaḥ
Accusativeroṣayantam roṣayantau roṣayataḥ
Instrumentalroṣayatā roṣayadbhyām roṣayadbhiḥ
Dativeroṣayate roṣayadbhyām roṣayadbhyaḥ
Ablativeroṣayataḥ roṣayadbhyām roṣayadbhyaḥ
Genitiveroṣayataḥ roṣayatoḥ roṣayatām
Locativeroṣayati roṣayatoḥ roṣayatsu

Compound roṣayat -

Adverb -roṣayantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria