Declension table of ?roṣayamāṇā

Deva

FeminineSingularDualPlural
Nominativeroṣayamāṇā roṣayamāṇe roṣayamāṇāḥ
Vocativeroṣayamāṇe roṣayamāṇe roṣayamāṇāḥ
Accusativeroṣayamāṇām roṣayamāṇe roṣayamāṇāḥ
Instrumentalroṣayamāṇayā roṣayamāṇābhyām roṣayamāṇābhiḥ
Dativeroṣayamāṇāyai roṣayamāṇābhyām roṣayamāṇābhyaḥ
Ablativeroṣayamāṇāyāḥ roṣayamāṇābhyām roṣayamāṇābhyaḥ
Genitiveroṣayamāṇāyāḥ roṣayamāṇayoḥ roṣayamāṇānām
Locativeroṣayamāṇāyām roṣayamāṇayoḥ roṣayamāṇāsu

Adverb -roṣayamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria