Declension table of ?roṣayamāṇa

Deva

NeuterSingularDualPlural
Nominativeroṣayamāṇam roṣayamāṇe roṣayamāṇāni
Vocativeroṣayamāṇa roṣayamāṇe roṣayamāṇāni
Accusativeroṣayamāṇam roṣayamāṇe roṣayamāṇāni
Instrumentalroṣayamāṇena roṣayamāṇābhyām roṣayamāṇaiḥ
Dativeroṣayamāṇāya roṣayamāṇābhyām roṣayamāṇebhyaḥ
Ablativeroṣayamāṇāt roṣayamāṇābhyām roṣayamāṇebhyaḥ
Genitiveroṣayamāṇasya roṣayamāṇayoḥ roṣayamāṇānām
Locativeroṣayamāṇe roṣayamāṇayoḥ roṣayamāṇeṣu

Compound roṣayamāṇa -

Adverb -roṣayamāṇam -roṣayamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria