Declension table of ?roṣayamāṇa

Deva

MasculineSingularDualPlural
Nominativeroṣayamāṇaḥ roṣayamāṇau roṣayamāṇāḥ
Vocativeroṣayamāṇa roṣayamāṇau roṣayamāṇāḥ
Accusativeroṣayamāṇam roṣayamāṇau roṣayamāṇān
Instrumentalroṣayamāṇena roṣayamāṇābhyām roṣayamāṇaiḥ roṣayamāṇebhiḥ
Dativeroṣayamāṇāya roṣayamāṇābhyām roṣayamāṇebhyaḥ
Ablativeroṣayamāṇāt roṣayamāṇābhyām roṣayamāṇebhyaḥ
Genitiveroṣayamāṇasya roṣayamāṇayoḥ roṣayamāṇānām
Locativeroṣayamāṇe roṣayamāṇayoḥ roṣayamāṇeṣu

Compound roṣayamāṇa -

Adverb -roṣayamāṇam -roṣayamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria