सुबन्तावली ?रोषताम्राक्षी

Roma

स्त्रीएकद्विबहु
प्रथमारोषताम्राक्षी रोषताम्राक्ष्यौ रोषताम्राक्ष्यः
सम्बोधनम्रोषताम्राक्षि रोषताम्राक्ष्यौ रोषताम्राक्ष्यः
द्वितीयारोषताम्राक्षीम् रोषताम्राक्ष्यौ रोषताम्राक्षीः
तृतीयारोषताम्राक्ष्या रोषताम्राक्षीभ्याम् रोषताम्राक्षीभिः
चतुर्थीरोषताम्राक्ष्यै रोषताम्राक्षीभ्याम् रोषताम्राक्षीभ्यः
पञ्चमीरोषताम्राक्ष्याः रोषताम्राक्षीभ्याम् रोषताम्राक्षीभ्यः
षष्ठीरोषताम्राक्ष्याः रोषताम्राक्ष्योः रोषताम्राक्षीणाम्
सप्तमीरोषताम्राक्ष्याम् रोषताम्राक्ष्योः रोषताम्राक्षीषु

समास रोषताम्राक्षि रोषताम्राक्षी

अव्यय ॰रोषताम्राक्षि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria