सुबन्तावली ?रोषताम्राक्ष

Roma

पुमान्एकद्विबहु
प्रथमारोषताम्राक्षः रोषताम्राक्षौ रोषताम्राक्षाः
सम्बोधनम्रोषताम्राक्ष रोषताम्राक्षौ रोषताम्राक्षाः
द्वितीयारोषताम्राक्षम् रोषताम्राक्षौ रोषताम्राक्षान्
तृतीयारोषताम्राक्षेण रोषताम्राक्षाभ्याम् रोषताम्राक्षैः रोषताम्राक्षेभिः
चतुर्थीरोषताम्राक्षाय रोषताम्राक्षाभ्याम् रोषताम्राक्षेभ्यः
पञ्चमीरोषताम्राक्षात् रोषताम्राक्षाभ्याम् रोषताम्राक्षेभ्यः
षष्ठीरोषताम्राक्षस्य रोषताम्राक्षयोः रोषताम्राक्षाणाम्
सप्तमीरोषताम्राक्षे रोषताम्राक्षयोः रोषताम्राक्षेषु

समास रोषताम्राक्ष

अव्यय ॰रोषताम्राक्षम् ॰रोषताम्राक्षात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria