Declension table of roṣa

Deva

MasculineSingularDualPlural
Nominativeroṣaḥ roṣau roṣāḥ
Vocativeroṣa roṣau roṣāḥ
Accusativeroṣam roṣau roṣān
Instrumentalroṣeṇa roṣābhyām roṣaiḥ roṣebhiḥ
Dativeroṣāya roṣābhyām roṣebhyaḥ
Ablativeroṣāt roṣābhyām roṣebhyaḥ
Genitiveroṣasya roṣayoḥ roṣāṇām
Locativeroṣe roṣayoḥ roṣeṣu

Compound roṣa -

Adverb -roṣam -roṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria