Declension table of ?roṣaṇīyā

Deva

FeminineSingularDualPlural
Nominativeroṣaṇīyā roṣaṇīye roṣaṇīyāḥ
Vocativeroṣaṇīye roṣaṇīye roṣaṇīyāḥ
Accusativeroṣaṇīyām roṣaṇīye roṣaṇīyāḥ
Instrumentalroṣaṇīyayā roṣaṇīyābhyām roṣaṇīyābhiḥ
Dativeroṣaṇīyāyai roṣaṇīyābhyām roṣaṇīyābhyaḥ
Ablativeroṣaṇīyāyāḥ roṣaṇīyābhyām roṣaṇīyābhyaḥ
Genitiveroṣaṇīyāyāḥ roṣaṇīyayoḥ roṣaṇīyānām
Locativeroṣaṇīyāyām roṣaṇīyayoḥ roṣaṇīyāsu

Adverb -roṣaṇīyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria