Declension table of ?roṣaṇīya

Deva

NeuterSingularDualPlural
Nominativeroṣaṇīyam roṣaṇīye roṣaṇīyāni
Vocativeroṣaṇīya roṣaṇīye roṣaṇīyāni
Accusativeroṣaṇīyam roṣaṇīye roṣaṇīyāni
Instrumentalroṣaṇīyena roṣaṇīyābhyām roṣaṇīyaiḥ
Dativeroṣaṇīyāya roṣaṇīyābhyām roṣaṇīyebhyaḥ
Ablativeroṣaṇīyāt roṣaṇīyābhyām roṣaṇīyebhyaḥ
Genitiveroṣaṇīyasya roṣaṇīyayoḥ roṣaṇīyānām
Locativeroṣaṇīye roṣaṇīyayoḥ roṣaṇīyeṣu

Compound roṣaṇīya -

Adverb -roṣaṇīyam -roṣaṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria