Declension table of ?roṣaṇīya

Deva

MasculineSingularDualPlural
Nominativeroṣaṇīyaḥ roṣaṇīyau roṣaṇīyāḥ
Vocativeroṣaṇīya roṣaṇīyau roṣaṇīyāḥ
Accusativeroṣaṇīyam roṣaṇīyau roṣaṇīyān
Instrumentalroṣaṇīyena roṣaṇīyābhyām roṣaṇīyaiḥ roṣaṇīyebhiḥ
Dativeroṣaṇīyāya roṣaṇīyābhyām roṣaṇīyebhyaḥ
Ablativeroṣaṇīyāt roṣaṇīyābhyām roṣaṇīyebhyaḥ
Genitiveroṣaṇīyasya roṣaṇīyayoḥ roṣaṇīyānām
Locativeroṣaṇīye roṣaṇīyayoḥ roṣaṇīyeṣu

Compound roṣaṇīya -

Adverb -roṣaṇīyam -roṣaṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria