Declension table of roṣaṇa

Deva

NeuterSingularDualPlural
Nominativeroṣaṇam roṣaṇe roṣaṇāni
Vocativeroṣaṇa roṣaṇe roṣaṇāni
Accusativeroṣaṇam roṣaṇe roṣaṇāni
Instrumentalroṣaṇena roṣaṇābhyām roṣaṇaiḥ
Dativeroṣaṇāya roṣaṇābhyām roṣaṇebhyaḥ
Ablativeroṣaṇāt roṣaṇābhyām roṣaṇebhyaḥ
Genitiveroṣaṇasya roṣaṇayoḥ roṣaṇānām
Locativeroṣaṇe roṣaṇayoḥ roṣaṇeṣu

Compound roṣaṇa -

Adverb -roṣaṇam -roṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria