Declension table of ?riririkṣvas

Deva

NeuterSingularDualPlural
Nominativeriririkṣvat riririkṣuṣī riririkṣvāṃsi
Vocativeriririkṣvat riririkṣuṣī riririkṣvāṃsi
Accusativeriririkṣvat riririkṣuṣī riririkṣvāṃsi
Instrumentalriririkṣuṣā riririkṣvadbhyām riririkṣvadbhiḥ
Dativeriririkṣuṣe riririkṣvadbhyām riririkṣvadbhyaḥ
Ablativeriririkṣuṣaḥ riririkṣvadbhyām riririkṣvadbhyaḥ
Genitiveriririkṣuṣaḥ riririkṣuṣoḥ riririkṣuṣām
Locativeriririkṣuṣi riririkṣuṣoḥ riririkṣvatsu

Compound riririkṣvat -

Adverb -riririkṣvat

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria