Declension table of ?riririkṣvas

Deva

MasculineSingularDualPlural
Nominativeriririkṣvān riririkṣvāṃsau riririkṣvāṃsaḥ
Vocativeriririkṣvan riririkṣvāṃsau riririkṣvāṃsaḥ
Accusativeriririkṣvāṃsam riririkṣvāṃsau riririkṣuṣaḥ
Instrumentalriririkṣuṣā riririkṣvadbhyām riririkṣvadbhiḥ
Dativeriririkṣuṣe riririkṣvadbhyām riririkṣvadbhyaḥ
Ablativeriririkṣuṣaḥ riririkṣvadbhyām riririkṣvadbhyaḥ
Genitiveriririkṣuṣaḥ riririkṣuṣoḥ riririkṣuṣām
Locativeriririkṣuṣi riririkṣuṣoḥ riririkṣvatsu

Compound riririkṣvat -

Adverb -riririkṣvas

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria