Declension table of ?riririkṣuṣī

Deva

FeminineSingularDualPlural
Nominativeriririkṣuṣī riririkṣuṣyau riririkṣuṣyaḥ
Vocativeriririkṣuṣi riririkṣuṣyau riririkṣuṣyaḥ
Accusativeriririkṣuṣīm riririkṣuṣyau riririkṣuṣīḥ
Instrumentalriririkṣuṣyā riririkṣuṣībhyām riririkṣuṣībhiḥ
Dativeriririkṣuṣyai riririkṣuṣībhyām riririkṣuṣībhyaḥ
Ablativeriririkṣuṣyāḥ riririkṣuṣībhyām riririkṣuṣībhyaḥ
Genitiveriririkṣuṣyāḥ riririkṣuṣyoḥ riririkṣuṣīṇām
Locativeriririkṣuṣyām riririkṣuṣyoḥ riririkṣuṣīṣu

Compound riririkṣuṣi - riririkṣuṣī -

Adverb -riririkṣuṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria