Declension table of ?ririrakṣiṣvas

Deva

MasculineSingularDualPlural
Nominativeririrakṣiṣvān ririrakṣiṣvāṃsau ririrakṣiṣvāṃsaḥ
Vocativeririrakṣiṣvan ririrakṣiṣvāṃsau ririrakṣiṣvāṃsaḥ
Accusativeririrakṣiṣvāṃsam ririrakṣiṣvāṃsau ririrakṣiṣuṣaḥ
Instrumentalririrakṣiṣuṣā ririrakṣiṣvadbhyām ririrakṣiṣvadbhiḥ
Dativeririrakṣiṣuṣe ririrakṣiṣvadbhyām ririrakṣiṣvadbhyaḥ
Ablativeririrakṣiṣuṣaḥ ririrakṣiṣvadbhyām ririrakṣiṣvadbhyaḥ
Genitiveririrakṣiṣuṣaḥ ririrakṣiṣuṣoḥ ririrakṣiṣuṣām
Locativeririrakṣiṣuṣi ririrakṣiṣuṣoḥ ririrakṣiṣvatsu

Compound ririrakṣiṣvat -

Adverb -ririrakṣiṣvas

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria