सुबन्तावली ?रिरिरक्षिष्वस्

Roma

पुमान्एकद्विबहु
प्रथमारिरिरक्षिष्वान् रिरिरक्षिष्वांसौ रिरिरक्षिष्वांसः
सम्बोधनम्रिरिरक्षिष्वन् रिरिरक्षिष्वांसौ रिरिरक्षिष्वांसः
द्वितीयारिरिरक्षिष्वांसम् रिरिरक्षिष्वांसौ रिरिरक्षिषुषः
तृतीयारिरिरक्षिषुषा रिरिरक्षिष्वद्भ्याम् रिरिरक्षिष्वद्भिः
चतुर्थीरिरिरक्षिषुषे रिरिरक्षिष्वद्भ्याम् रिरिरक्षिष्वद्भ्यः
पञ्चमीरिरिरक्षिषुषः रिरिरक्षिष्वद्भ्याम् रिरिरक्षिष्वद्भ्यः
षष्ठीरिरिरक्षिषुषः रिरिरक्षिषुषोः रिरिरक्षिषुषाम्
सप्तमीरिरिरक्षिषुषि रिरिरक्षिषुषोः रिरिरक्षिष्वत्सु

समास रिरिरक्षिष्वत्

अव्यय ॰रिरिरक्षिष्वस्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria