Declension table of ?ririrādhayiṣvas

Deva

MasculineSingularDualPlural
Nominativeririrādhayiṣvān ririrādhayiṣvāṃsau ririrādhayiṣvāṃsaḥ
Vocativeririrādhayiṣvan ririrādhayiṣvāṃsau ririrādhayiṣvāṃsaḥ
Accusativeririrādhayiṣvāṃsam ririrādhayiṣvāṃsau ririrādhayiṣuṣaḥ
Instrumentalririrādhayiṣuṣā ririrādhayiṣvadbhyām ririrādhayiṣvadbhiḥ
Dativeririrādhayiṣuṣe ririrādhayiṣvadbhyām ririrādhayiṣvadbhyaḥ
Ablativeririrādhayiṣuṣaḥ ririrādhayiṣvadbhyām ririrādhayiṣvadbhyaḥ
Genitiveririrādhayiṣuṣaḥ ririrādhayiṣuṣoḥ ririrādhayiṣuṣām
Locativeririrādhayiṣuṣi ririrādhayiṣuṣoḥ ririrādhayiṣvatsu

Compound ririrādhayiṣvat -

Adverb -ririrādhayiṣvas

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria