Declension table of ?ririraṃsvas

Deva

MasculineSingularDualPlural
Nominativeririraṃsvān ririraṃsvāṃsau ririraṃsvāṃsaḥ
Vocativeririraṃsvan ririraṃsvāṃsau ririraṃsvāṃsaḥ
Accusativeririraṃsvāṃsam ririraṃsvāṃsau ririraṃsuṣaḥ
Instrumentalririraṃsuṣā ririraṃsvadbhyām ririraṃsvadbhiḥ
Dativeririraṃsuṣe ririraṃsvadbhyām ririraṃsvadbhyaḥ
Ablativeririraṃsuṣaḥ ririraṃsvadbhyām ririraṃsvadbhyaḥ
Genitiveririraṃsuṣaḥ ririraṃsuṣoḥ ririraṃsuṣām
Locativeririraṃsuṣi ririraṃsuṣoḥ ririraṃsvatsu

Compound ririraṃsvat -

Adverb -ririraṃsvas

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria