Declension table of ?ririraṃsuṣī

Deva

FeminineSingularDualPlural
Nominativeririraṃsuṣī ririraṃsuṣyau ririraṃsuṣyaḥ
Vocativeririraṃsuṣi ririraṃsuṣyau ririraṃsuṣyaḥ
Accusativeririraṃsuṣīm ririraṃsuṣyau ririraṃsuṣīḥ
Instrumentalririraṃsuṣyā ririraṃsuṣībhyām ririraṃsuṣībhiḥ
Dativeririraṃsuṣyai ririraṃsuṣībhyām ririraṃsuṣībhyaḥ
Ablativeririraṃsuṣyāḥ ririraṃsuṣībhyām ririraṃsuṣībhyaḥ
Genitiveririraṃsuṣyāḥ ririraṃsuṣyoḥ ririraṃsuṣīṇām
Locativeririraṃsuṣyām ririraṃsuṣyoḥ ririraṃsuṣīṣu

Compound ririraṃsuṣi - ririraṃsuṣī -

Adverb -ririraṃsuṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria