Declension table of ?ririraṃsāna

Deva

NeuterSingularDualPlural
Nominativeririraṃsānam ririraṃsāne ririraṃsānāni
Vocativeririraṃsāna ririraṃsāne ririraṃsānāni
Accusativeririraṃsānam ririraṃsāne ririraṃsānāni
Instrumentalririraṃsānena ririraṃsānābhyām ririraṃsānaiḥ
Dativeririraṃsānāya ririraṃsānābhyām ririraṃsānebhyaḥ
Ablativeririraṃsānāt ririraṃsānābhyām ririraṃsānebhyaḥ
Genitiveririraṃsānasya ririraṃsānayoḥ ririraṃsānānām
Locativeririraṃsāne ririraṃsānayoḥ ririraṃsāneṣu

Compound ririraṃsāna -

Adverb -ririraṃsānam -ririraṃsānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria