Declension table of ?ririraṃsāna

Deva

MasculineSingularDualPlural
Nominativeririraṃsānaḥ ririraṃsānau ririraṃsānāḥ
Vocativeririraṃsāna ririraṃsānau ririraṃsānāḥ
Accusativeririraṃsānam ririraṃsānau ririraṃsānān
Instrumentalririraṃsānena ririraṃsānābhyām ririraṃsānaiḥ ririraṃsānebhiḥ
Dativeririraṃsānāya ririraṃsānābhyām ririraṃsānebhyaḥ
Ablativeririraṃsānāt ririraṃsānābhyām ririraṃsānebhyaḥ
Genitiveririraṃsānasya ririraṃsānayoḥ ririraṃsānānām
Locativeririraṃsāne ririraṃsānayoḥ ririraṃsāneṣu

Compound ririraṃsāna -

Adverb -ririraṃsānam -ririraṃsānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria