Declension table of ?riripsāna

Deva

NeuterSingularDualPlural
Nominativeriripsānam riripsāne riripsānāni
Vocativeriripsāna riripsāne riripsānāni
Accusativeriripsānam riripsāne riripsānāni
Instrumentalriripsānena riripsānābhyām riripsānaiḥ
Dativeriripsānāya riripsānābhyām riripsānebhyaḥ
Ablativeriripsānāt riripsānābhyām riripsānebhyaḥ
Genitiveriripsānasya riripsānayoḥ riripsānānām
Locativeriripsāne riripsānayoḥ riripsāneṣu

Compound riripsāna -

Adverb -riripsānam -riripsānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria