Declension table of ?ririphuṣī

Deva

FeminineSingularDualPlural
Nominativeririphuṣī ririphuṣyau ririphuṣyaḥ
Vocativeririphuṣi ririphuṣyau ririphuṣyaḥ
Accusativeririphuṣīm ririphuṣyau ririphuṣīḥ
Instrumentalririphuṣyā ririphuṣībhyām ririphuṣībhiḥ
Dativeririphuṣyai ririphuṣībhyām ririphuṣībhyaḥ
Ablativeririphuṣyāḥ ririphuṣībhyām ririphuṣībhyaḥ
Genitiveririphuṣyāḥ ririphuṣyoḥ ririphuṣīṇām
Locativeririphuṣyām ririphuṣyoḥ ririphuṣīṣu

Compound ririphuṣi - ririphuṣī -

Adverb -ririphuṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria