Declension table of ?ririphāṇa

Deva

NeuterSingularDualPlural
Nominativeririphāṇam ririphāṇe ririphāṇāni
Vocativeririphāṇa ririphāṇe ririphāṇāni
Accusativeririphāṇam ririphāṇe ririphāṇāni
Instrumentalririphāṇena ririphāṇābhyām ririphāṇaiḥ
Dativeririphāṇāya ririphāṇābhyām ririphāṇebhyaḥ
Ablativeririphāṇāt ririphāṇābhyām ririphāṇebhyaḥ
Genitiveririphāṇasya ririphāṇayoḥ ririphāṇānām
Locativeririphāṇe ririphāṇayoḥ ririphāṇeṣu

Compound ririphāṇa -

Adverb -ririphāṇam -ririphāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria