Declension table of ?ririkṣyat

Deva

MasculineSingularDualPlural
Nominativeririkṣyan ririkṣyantau ririkṣyantaḥ
Vocativeririkṣyan ririkṣyantau ririkṣyantaḥ
Accusativeririkṣyantam ririkṣyantau ririkṣyataḥ
Instrumentalririkṣyatā ririkṣyadbhyām ririkṣyadbhiḥ
Dativeririkṣyate ririkṣyadbhyām ririkṣyadbhyaḥ
Ablativeririkṣyataḥ ririkṣyadbhyām ririkṣyadbhyaḥ
Genitiveririkṣyataḥ ririkṣyatoḥ ririkṣyatām
Locativeririkṣyati ririkṣyatoḥ ririkṣyatsu

Compound ririkṣyat -

Adverb -ririkṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria