Declension table of ?ririkṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativeririkṣyamāṇā ririkṣyamāṇe ririkṣyamāṇāḥ
Vocativeririkṣyamāṇe ririkṣyamāṇe ririkṣyamāṇāḥ
Accusativeririkṣyamāṇām ririkṣyamāṇe ririkṣyamāṇāḥ
Instrumentalririkṣyamāṇayā ririkṣyamāṇābhyām ririkṣyamāṇābhiḥ
Dativeririkṣyamāṇāyai ririkṣyamāṇābhyām ririkṣyamāṇābhyaḥ
Ablativeririkṣyamāṇāyāḥ ririkṣyamāṇābhyām ririkṣyamāṇābhyaḥ
Genitiveririkṣyamāṇāyāḥ ririkṣyamāṇayoḥ ririkṣyamāṇānām
Locativeririkṣyamāṇāyām ririkṣyamāṇayoḥ ririkṣyamāṇāsu

Adverb -ririkṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria