Declension table of ?ririkṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativeririkṣyamāṇam ririkṣyamāṇe ririkṣyamāṇāni
Vocativeririkṣyamāṇa ririkṣyamāṇe ririkṣyamāṇāni
Accusativeririkṣyamāṇam ririkṣyamāṇe ririkṣyamāṇāni
Instrumentalririkṣyamāṇena ririkṣyamāṇābhyām ririkṣyamāṇaiḥ
Dativeririkṣyamāṇāya ririkṣyamāṇābhyām ririkṣyamāṇebhyaḥ
Ablativeririkṣyamāṇāt ririkṣyamāṇābhyām ririkṣyamāṇebhyaḥ
Genitiveririkṣyamāṇasya ririkṣyamāṇayoḥ ririkṣyamāṇānām
Locativeririkṣyamāṇe ririkṣyamāṇayoḥ ririkṣyamāṇeṣu

Compound ririkṣyamāṇa -

Adverb -ririkṣyamāṇam -ririkṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria