Declension table of ?ririkṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativeririkṣyamāṇaḥ ririkṣyamāṇau ririkṣyamāṇāḥ
Vocativeririkṣyamāṇa ririkṣyamāṇau ririkṣyamāṇāḥ
Accusativeririkṣyamāṇam ririkṣyamāṇau ririkṣyamāṇān
Instrumentalririkṣyamāṇena ririkṣyamāṇābhyām ririkṣyamāṇaiḥ ririkṣyamāṇebhiḥ
Dativeririkṣyamāṇāya ririkṣyamāṇābhyām ririkṣyamāṇebhyaḥ
Ablativeririkṣyamāṇāt ririkṣyamāṇābhyām ririkṣyamāṇebhyaḥ
Genitiveririkṣyamāṇasya ririkṣyamāṇayoḥ ririkṣyamāṇānām
Locativeririkṣyamāṇe ririkṣyamāṇayoḥ ririkṣyamāṇeṣu

Compound ririkṣyamāṇa -

Adverb -ririkṣyamāṇam -ririkṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria