Declension table of ?ririkṣitavya

Deva

NeuterSingularDualPlural
Nominativeririkṣitavyam ririkṣitavye ririkṣitavyāni
Vocativeririkṣitavya ririkṣitavye ririkṣitavyāni
Accusativeririkṣitavyam ririkṣitavye ririkṣitavyāni
Instrumentalririkṣitavyena ririkṣitavyābhyām ririkṣitavyaiḥ
Dativeririkṣitavyāya ririkṣitavyābhyām ririkṣitavyebhyaḥ
Ablativeririkṣitavyāt ririkṣitavyābhyām ririkṣitavyebhyaḥ
Genitiveririkṣitavyasya ririkṣitavyayoḥ ririkṣitavyānām
Locativeririkṣitavye ririkṣitavyayoḥ ririkṣitavyeṣu

Compound ririkṣitavya -

Adverb -ririkṣitavyam -ririkṣitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria