Declension table of ?ririkṣitavatī

Deva

FeminineSingularDualPlural
Nominativeririkṣitavatī ririkṣitavatyau ririkṣitavatyaḥ
Vocativeririkṣitavati ririkṣitavatyau ririkṣitavatyaḥ
Accusativeririkṣitavatīm ririkṣitavatyau ririkṣitavatīḥ
Instrumentalririkṣitavatyā ririkṣitavatībhyām ririkṣitavatībhiḥ
Dativeririkṣitavatyai ririkṣitavatībhyām ririkṣitavatībhyaḥ
Ablativeririkṣitavatyāḥ ririkṣitavatībhyām ririkṣitavatībhyaḥ
Genitiveririkṣitavatyāḥ ririkṣitavatyoḥ ririkṣitavatīnām
Locativeririkṣitavatyām ririkṣitavatyoḥ ririkṣitavatīṣu

Compound ririkṣitavati - ririkṣitavatī -

Adverb -ririkṣitavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria