Declension table of ?ririkṣitavat

Deva

NeuterSingularDualPlural
Nominativeririkṣitavat ririkṣitavantī ririkṣitavatī ririkṣitavanti
Vocativeririkṣitavat ririkṣitavantī ririkṣitavatī ririkṣitavanti
Accusativeririkṣitavat ririkṣitavantī ririkṣitavatī ririkṣitavanti
Instrumentalririkṣitavatā ririkṣitavadbhyām ririkṣitavadbhiḥ
Dativeririkṣitavate ririkṣitavadbhyām ririkṣitavadbhyaḥ
Ablativeririkṣitavataḥ ririkṣitavadbhyām ririkṣitavadbhyaḥ
Genitiveririkṣitavataḥ ririkṣitavatoḥ ririkṣitavatām
Locativeririkṣitavati ririkṣitavatoḥ ririkṣitavatsu

Adverb -ririkṣitavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria