Declension table of ?ririkṣitavat

Deva

MasculineSingularDualPlural
Nominativeririkṣitavān ririkṣitavantau ririkṣitavantaḥ
Vocativeririkṣitavan ririkṣitavantau ririkṣitavantaḥ
Accusativeririkṣitavantam ririkṣitavantau ririkṣitavataḥ
Instrumentalririkṣitavatā ririkṣitavadbhyām ririkṣitavadbhiḥ
Dativeririkṣitavate ririkṣitavadbhyām ririkṣitavadbhyaḥ
Ablativeririkṣitavataḥ ririkṣitavadbhyām ririkṣitavadbhyaḥ
Genitiveririkṣitavataḥ ririkṣitavatoḥ ririkṣitavatām
Locativeririkṣitavati ririkṣitavatoḥ ririkṣitavatsu

Compound ririkṣitavat -

Adverb -ririkṣitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria